Original

पादातानवमृद्नन्तो रथवारणवाजिनः ।रणमध्ये व्यदृश्यन्त कुर्वन्तो महदाकुलम् ॥ ११ ॥

Segmented

पादातान् अवमृद्नन्तो रथ-वारण-वाजिनः रण-मध्ये व्यदृश्यन्त कुर्वन्तो महद् आकुलम्

Analysis

Word Lemma Parse
पादातान् पादात pos=n,g=m,c=2,n=p
अवमृद्नन्तो अवमृद् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
रण रण pos=n,comp=y
मध्ये मध्ये pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
आकुलम् आकुल pos=a,g=n,c=2,n=s