Original

नागो नागमभिद्रुत्य रथी च रथिनं रणे ।शक्तितोमरनाराचैर्निजघ्नुस्तत्र तत्र ह ॥ १० ॥

Segmented

नागो नागम् अभिद्रुत्य रथी च रथिनम् रणे शक्ति-तोमर-नाराचैः निजघ्नुः तत्र तत्र ह

Analysis

Word Lemma Parse
नागो नाग pos=n,g=m,c=1,n=s
नागम् नाग pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
रथी रथिन् pos=n,g=m,c=1,n=s
pos=i
रथिनम् रथिन् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i