Original

संजय उवाच ।ततः प्रववृते युद्धं कुरूणां भयवर्धनम् ।सृञ्जयैः सह राजेन्द्र घोरं देवासुरोपमम् ॥ १ ॥

Segmented

संजय उवाच ततः प्रववृते युद्धम् कुरूणाम् भय-वर्धनम् सृञ्जयैः सह राज-इन्द्र घोरम् देवासुर-उपमम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धनम् वर्धन pos=a,g=n,c=1,n=s
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
देवासुर देवासुर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s