Original

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः ।कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः ॥ ७ ॥

Segmented

ततः सर्वे समागम्य पुत्रेण तव सैनिकाः कृपः च कृतवर्मा च द्रौणिः शल्यो ऽथ सौबलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समागम्य समागम् pos=vi
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
सौबलः सौबल pos=n,g=m,c=1,n=s