Original

शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः ।प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः ॥ ६ ॥

Segmented

शल्यम् सेनापतिम् कृत्वा मद्र-राजम् महा-रथाः प्रविभज्य बलम् सर्वम् अनीकेषु व्यवस्थिताः

Analysis

Word Lemma Parse
शल्यम् शल्य pos=n,g=m,c=2,n=s
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
प्रविभज्य प्रविभज् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनीकेषु अनीक pos=n,g=n,c=7,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part