Original

ततो बलानि सर्वाणि सेनाशिष्टानि भारत ।संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम् ॥ ५ ॥

Segmented

ततो बलानि सर्वाणि सेना-शिष्टानि भारत संनद्धानि एव ददृशुः मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बलानि बल pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सेना सेना pos=n,comp=y
शिष्टानि शास् pos=va,g=n,c=2,n=p,f=part
भारत भारत pos=n,g=m,c=8,n=s
संनद्धानि संनह् pos=va,g=n,c=2,n=p,f=part
एव एव pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s