Original

एवमेते बलौघेन परस्परवधैषिणः ।उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो ॥ ४३ ॥

Segmented

एवम् एते बल-ओघेन परस्पर-वध-एषिणः उपयाता नर-व्याघ्राः पूर्वाम् संध्याम् प्रति प्रभो

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
परस्पर परस्पर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
उपयाता उपया pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
संध्याम् संध्या pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s