Original

तथैव पाण्डवाः शूराः समरे जितकाशिनः ।उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः ॥ ४२ ॥

Segmented

तथा एव पाण्डवाः शूराः समरे जित-काशिन् उपयाता नर-व्याघ्राः पाञ्चालाः च यशस्विनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
जित जि pos=va,comp=y,f=part
काशिन् काशिन् pos=a,g=m,c=1,n=p
उपयाता उपया pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p