Original

एतद्बलं पाण्डवानामभवच्छेषमाहवे ।एत एव समाजग्मुर्युद्धाय भरतर्षभ ॥ ४० ॥

Segmented

एतद् बलम् पाण्डवानाम् अभवत् शेषम् आहवे एत एव समाजग्मुः युद्धाय भरत-ऋषभ

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
शेषम् शेष pos=a,g=n,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
एत एतद् pos=n,g=m,c=1,n=p
एव एव pos=i
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
युद्धाय युद्ध pos=n,g=n,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s