Original

वादित्राणां च निनदः प्रादुरासीद्विशां पते ।बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम् ॥ ४ ॥

Segmented

वादित्राणाम् च निनदः प्रादुरासीद् विशाम् पते बोधन-अर्थम् हि योधानाम् सैन्यानाम् च अपि उदीः

Analysis

Word Lemma Parse
वादित्राणाम् वादित्र pos=n,g=n,c=6,n=p
pos=i
निनदः निनद pos=n,g=m,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
बोधन बोधन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
योधानाम् योध pos=n,g=m,c=6,n=p
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
pos=i
अपि अपि pos=i
उदीः उदीर् pos=va,g=n,c=6,n=p,f=part