Original

रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः ।दश चाश्वसहस्राणि पत्तिकोटी च भारत ॥ ३९ ॥

Segmented

रथानाम् षः-सहस्राणि षः-सहस्राः च कुञ्जराः दश च अश्व-सहस्राणि पत्ति-कोटी च भारत

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
षः षष् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
षः षष् pos=n,comp=y
सहस्राः सहस्र pos=n,g=m,c=1,n=p
pos=i
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
दश दशन् pos=n,g=n,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
पत्ति पत्ति pos=n,comp=y
कोटी कोटि pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s