Original

पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ ।नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत् ॥ ३८ ॥

Segmented

पूर्णे शत-सहस्रे द्वे हयानाम् भरत-ऋषभ नर-कोट्यः तथा तिस्रो बलम् एतत् ते अभवत्

Analysis

Word Lemma Parse
पूर्णे पृ pos=va,g=n,c=1,n=d,f=part
शत शत pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=1,n=d
द्वे द्वि pos=n,g=n,c=1,n=d
हयानाम् हय pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नर नर pos=n,comp=y
कोट्यः कोटि pos=n,g=f,c=1,n=p
तथा तथा pos=i
तिस्रो त्रि pos=n,g=f,c=1,n=p
बलम् बल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभवत् भू pos=v,p=3,n=s,l=lan