Original

एकादश सहस्राणि रथानां भरतर्षभ ।दश दन्तिसहस्राणि सप्त चैव शतानि च ॥ ३७ ॥

Segmented

एकादश सहस्राणि रथानाम् भरत-ऋषभ दश दन्तिन्-सहस्राणि सप्त च एव शतानि च

Analysis

Word Lemma Parse
एकादश एकादशन् pos=n,g=n,c=1,n=s
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दश दशन् pos=n,g=n,c=1,n=s
दन्तिन् दन्तिन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
शतानि शत pos=n,g=n,c=1,n=p
pos=i