Original

संजय उवाच ।यथा वयं परे राजन्युद्धाय समवस्थिताः ।यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे ॥ ३६ ॥

Segmented

संजय उवाच यथा वयम् परे राजन् युद्धाय समवस्थिताः यावत् च आसीत् बलम् शिष्टम् संग्रामे तत् निबोध मे

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
परे पर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
समवस्थिताः समवस्था pos=va,g=m,c=1,n=p,f=part
यावत् यावत् pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=1,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s