Original

सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय ।मामकानां परेषां च किं शिष्टमभवद्बलम् ॥ ३५ ॥

Segmented

सु संरब्धेषु पार्थेषु पराक्रान्तेषु संजय मामकानाम् परेषाम् च किम् शिष्टम् अभवद् बलम्

Analysis

Word Lemma Parse
सु सु pos=i
संरब्धेषु संरभ् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
पराक्रान्तेषु पराक्रम् pos=va,g=m,c=7,n=p,f=part
संजय संजय pos=n,g=m,c=8,n=s
मामकानाम् मामक pos=a,g=m,c=6,n=p
परेषाम् पर pos=n,g=m,c=6,n=p
pos=i
किम् pos=n,g=n,c=1,n=s
शिष्टम् शिष् pos=va,g=n,c=1,n=s,f=part
अभवद् भू pos=v,p=3,n=s,l=lan
बलम् बल pos=n,g=n,c=1,n=s