Original

तथैवायुतशो योधास्तावकाः पाण्डवान्रणे ।अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः ॥ ३३ ॥

Segmented

तथा एव अयुतशस् योधाः तावकाः पाण्डवान् रणे अभ्यद्रवन्त संक्रुद्धा विविध-आयुध-पाणयः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अयुतशस् अयुतशस् pos=i
योधाः योध pos=n,g=m,c=1,n=p
तावकाः तावक pos=a,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p