Original

माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ ।ससैन्यौ सहसेनौ तावुपतस्थतुराहवे ॥ ३२ ॥

Segmented

माद्री-पुत्रौ तु शकुनिम् उलूकम् च महा-रथा स सैन्यौ सह सेना तौ उपतस्थतुः आहवे

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
तु तु pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
pos=i
सैन्यौ सैन्य pos=n,g=m,c=1,n=d
सह सह pos=i
सेना सेना pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
उपतस्थतुः उपस्था pos=v,p=3,n=d,l=lit
आहवे आहव pos=n,g=m,c=7,n=s