Original

गौतमं भीमसेनो वै सोमकाश्च महारथाः ।अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि ॥ ३१ ॥

Segmented

गौतमम् भीमसेनो वै सोमकाः च महा-रथाः अभ्यद्रवन्त राज-इन्द्र जिघांसन्तः परान् युधि

Analysis

Word Lemma Parse
गौतमम् गौतम pos=n,g=m,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
वै वै pos=i
सोमकाः सोमक pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
जिघांसन्तः जिघांस् pos=va,g=m,c=1,n=p,f=part
परान् पर pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s