Original

हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा ।संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे ॥ ३० ॥

Segmented

हार्दिक्यम् तु महा-इष्वासम् अर्जुनः शत्रु-पूग-हा संशप्तक-गणान् च एव वेगतो ऽभिविदुद्रुवे

Analysis

Word Lemma Parse
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
पूग पूग pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
संशप्तक संशप्तक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वेगतो वेग pos=n,g=m,c=5,n=s
ऽभिविदुद्रुवे अभिविद्रु pos=v,p=3,n=s,l=lit