Original

ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः ।शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ ॥ २९ ॥

Segmented

ततो युधिष्ठिरो राजा स्वेन अनीकेन संवृतः शल्यम् एव अभिदुद्राव जिघांसुः भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
अनीकेन अनीक pos=n,g=n,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
शल्यम् शल्य pos=n,g=m,c=2,n=s
एव एव pos=i
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s