Original

धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः ।शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे ॥ २८ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च सात्यकिः च महा-रथः शल्यस्य वाहिनीम् तूर्णम् अभिदुद्रुवुः आहवे

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शल्यस्य शल्य pos=n,g=m,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
तूर्णम् तूर्णम् pos=i
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s