Original

पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः ।त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन् ॥ २७ ॥

Segmented

पाण्डवाः च महा-इष्वासाः व्यूह्य सैन्यम् अरिंदमाः त्रिधा भूत्वा महा-राज तव सैन्यम् उपाद्रवन्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
व्यूह्य व्यूह् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
त्रिधा त्रिधा pos=i
भूत्वा भू pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उपाद्रवन् उपद्रु pos=v,p=3,n=p,l=lan