Original

हयानीकेन महता सौबलश्चापि संवृतः ।प्रययौ सर्वसैन्येन कैतव्यश्च महारथः ॥ २६ ॥

Segmented

हय-अनीकेन महता सौबलः च अपि संवृतः प्रययौ सर्व-सैन्येन कैतव्यः च महा-रथः

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
अनीकेन अनीक pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
कैतव्यः कैतव्य pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s