Original

अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः ।दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः ॥ २५ ॥

Segmented

अश्वत्थामा पृष्ठतो ऽभूत् काम्बोजैः परिवारितः दुर्योधनो अभवत् मध्ये रक्षितः कुरु-पुङ्गवैः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽभूत् भू pos=v,p=3,n=s,l=lun
काम्बोजैः काम्बोज pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मध्ये मध्य pos=n,g=n,c=7,n=s
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
पुङ्गवैः पुंगव pos=n,g=m,c=3,n=p