Original

प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः ।मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः ॥ २३ ॥

Segmented

प्रयाणे मद्र-राजः अभूत् मुखम् व्यूहस्य दंशितः मद्रकैः सहितो वीरैः कर्ण-पुत्रैः च दुर्जयैः

Analysis

Word Lemma Parse
प्रयाणे प्रयाण pos=n,g=n,c=7,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
मुखम् मुख pos=n,g=n,c=1,n=s
व्यूहस्य व्यूह pos=n,g=m,c=6,n=s
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
मद्रकैः मद्रक pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वीरैः वीर pos=n,g=m,c=3,n=p
कर्ण कर्ण pos=n,comp=y
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
दुर्जयैः दुर्जय pos=a,g=m,c=3,n=p