Original

स तेन संवृतो वीरो रथेनामित्रकर्शनः ।तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत् ॥ २२ ॥

Segmented

स तेन संवृतो वीरो रथेन अमित्र-कर्शनः तस्थौ शूरो महा-राज पुत्राणाम् ते भय-प्रणुद्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
शूरो शूर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
भय भय pos=n,comp=y
प्रणुद् प्रणुद् pos=a,g=m,c=1,n=s