Original

रथप्रवरमास्थाय सैन्धवाश्वं महारथः ।तस्य सीता महाराज रथस्थाशोभयद्रथम् ॥ २१ ॥

Segmented

रथ-प्रवरम् आस्थाय सैन्धव-अश्वम् महा-रथः तस्य सीता महा-राज रथ-स्था अशोभयत् रथम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
सैन्धव सैन्धव pos=a,comp=y
अश्वम् अश्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
अशोभयत् शोभय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s