Original

प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् ।विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम् ॥ २० ॥

Segmented

प्रत्युद्यातो रणे पार्थान् मद्र-राजः प्रतापवान् विधुन्वन् कार्मुकम् चित्रम् भार-घ्नम् वेगवत्तरम्

Analysis

Word Lemma Parse
प्रत्युद्यातो प्रत्युद्या pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
विधुन्वन् विधू pos=va,g=m,c=1,n=s,f=part
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=2,n=s
वेगवत्तरम् वेगवत्तर pos=a,g=n,c=2,n=s