Original

राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः ।अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे ॥ २ ॥

Segmented

राज्ञः तु मतम् आज्ञाय समनह्यत सा चमूः अयोजयन् रथान् तूर्णम् पर्यधावन् तथा अपरे

Analysis

Word Lemma Parse
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
समनह्यत संनह् pos=v,p=3,n=s,l=lan
सा तद् pos=n,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
अयोजयन् योजय् pos=v,p=3,n=p,l=lan
रथान् रथ pos=n,g=m,c=2,n=p
तूर्णम् तूर्णम् pos=i
पर्यधावन् परिधाव् pos=v,p=3,n=p,l=lan
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p