Original

तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् ।व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत् ॥ १९ ॥

Segmented

तान् समाश्वास्य तु तदा मद्र-राजः प्रतापवान् व्यूह्य व्यूहम् महा-राज सर्वतोभद्रम् ऋद्धिमत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समाश्वास्य समाश्वासय् pos=vi
तु तु pos=i
तदा तदा pos=i
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
व्यूह्य व्यूह् pos=vi
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्वतोभद्रम् सर्वतोभद्र pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s