Original

यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे ।तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम् ॥ १८ ॥

Segmented

यदा कर्णे हते पार्थाः सिंहनादम् प्रचक्रिरे तदा राजन् धार्तराष्ट्रान् आविवेश महद् भयम्

Analysis

Word Lemma Parse
यदा यदा pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
पार्थाः पार्थ pos=n,g=m,c=1,n=p
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
आविवेश आविश् pos=v,p=3,n=s,l=lit
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s