Original

तामाशां हृदये कृत्वा समाश्वास्य च भारत ।मद्रराजं च समरे समाश्रित्य महारथम् ।नाथवन्तमथात्मानममन्यत सुतस्तव ॥ १७ ॥

Segmented

ताम् आशाम् हृदये कृत्वा समाश्वास्य च भारत मद्र-राजम् च समरे समाश्रित्य महा-रथम् नाथवन्तम् अथ आत्मानम् अमन्यत सुतः ते

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
हृदये हृदय pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
समाश्वास्य समाश्वासय् pos=vi
pos=i
भारत भारत pos=n,g=m,c=8,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
समाश्रित्य समाश्रि pos=vi
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
नाथवन्तम् नाथवत् pos=a,g=m,c=2,n=s
अथ अथ pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
सुतः सुत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s