Original

आशा बलवती राजन्पुत्राणां तेऽभवत्तदा ।हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते ।शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष ॥ १६ ॥

Segmented

आशा बलवती राजन् पुत्राणाम् ते ऽभवत् तदा हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते शल्यः पार्थान् रणे सर्वान् निहनिष्यति मारिष

Analysis

Word Lemma Parse
आशा आशा pos=n,g=f,c=1,n=s
बलवती बलवत् pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
भीष्मे भीष्म pos=n,g=m,c=7,n=s
pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
pos=i
सूतपुत्रे सूतपुत्र pos=n,g=m,c=7,n=s
pos=i
पातिते पातय् pos=va,g=m,c=7,n=s,f=part
शल्यः शल्य pos=n,g=m,c=1,n=s
पार्थान् पार्थ pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
निहनिष्यति निहन् pos=v,p=3,n=s,l=lrt
मारिष मारिष pos=n,g=m,c=8,n=s