Original

संजय उवाच ।क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम् ।शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम ॥ १५ ॥

Segmented

संजय उवाच क्षयम् मनुष्य-देहानाम् रथ-नाग-अश्व-संक्षयम् शृणु राजन् स्थिरो भूत्वा संग्रामम् शंसतो मम

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षयम् क्षय pos=n,g=m,c=2,n=s
मनुष्य मनुष्य pos=n,comp=y
देहानाम् देह pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
शंसतो शंस् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s