Original

कथं रणे हतः शल्यो धर्मराजेन संजय ।भीमेन च महाबाहुः पुत्रो दुर्योधनो मम ॥ १४ ॥

Segmented

कथम् रणे हतः शल्यो धर्मराजेन संजय भीमेन च महा-बाहुः पुत्रो दुर्योधनो मम

Analysis

Word Lemma Parse
कथम् कथम् pos=i
रणे रण pos=n,g=m,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
शल्यो शल्य pos=n,g=m,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
संजय संजय pos=n,g=m,c=8,n=s
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s