Original

धृतराष्ट्र उवाच ।द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् ।पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे ॥ १३ ॥

Segmented

धृतराष्ट्र उवाच द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् पातनम् शंस मे भूयः शल्यस्य अथ सुतस्य मे

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
pos=i
वै वै pos=i
राधेयस्य राधेय pos=n,g=m,c=6,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
पातनम् पातन pos=n,g=n,c=2,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
भूयः भूयस् pos=i
शल्यस्य शल्य pos=n,g=m,c=6,n=s
अथ अथ pos=i
सुतस्य सुत pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s