Original

तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे ।अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः ॥ ११ ॥

Segmented

तथा एव पाण्डवा राजन् व्यूह्य सैन्यम् महा-रणे अभ्ययुः कौरवान् सर्वान् योत्स्यमानाः समन्ततः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
व्यूह्य व्यूह् pos=vi
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan
कौरवान् कौरव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
योत्स्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i