Original

संजय उवाच ।व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा ।अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः ॥ १ ॥

Segmented

संजय उवाच व्यतीतायाम् रजन्याम् तु राजा दुर्योधनः तदा अब्रवीत् तावकान् सर्वान् संनह्यन्ताम् महा-रथाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
रजन्याम् रजनी pos=n,g=f,c=7,n=s
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तावकान् तावक pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संनह्यन्ताम् संनह् pos=v,p=3,n=p,l=lot
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p