Original

ते तु दृष्ट्वा महेष्वासा भूतले पतितं नृपम् ।मोहमभ्यागमन्सर्वे कृपप्रभृतयो रथाः ॥ ९ ॥

Segmented

ते तु दृष्ट्वा महा-इष्वासाः भू-तले पतितम् नृपम् मोहम् अभ्यागमन् सर्वे कृप-प्रभृतयः रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
अभ्यागमन् अभ्यागम् pos=v,p=3,n=p,l=lun
सर्वे सर्व pos=n,g=m,c=1,n=p
कृप कृप pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p