Original

भ्रुकुटीकृतवक्त्रान्तं क्रोधादुद्वृत्तचक्षुषम् ।सामर्षं तं नरव्याघ्रं व्याघ्रं निपतितं यथा ॥ ८ ॥

Segmented

भ्रुकुटी-कृत-वक्त्र-अन्तम् क्रोधाद् उद्वृत्त-चक्षुषम् स अमर्षम् तम् नर-व्याघ्रम् व्याघ्रम् निपतितम् यथा

Analysis

Word Lemma Parse
भ्रुकुटी भ्रुकुटि pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
वक्त्र वक्त्र pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
उद्वृत्त उद्वृत् pos=va,comp=y,f=part
चक्षुषम् चक्षुस् pos=n,g=m,c=2,n=s
pos=i
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i