Original

रेणुध्वस्तं दीर्घभुजं मातङ्गसमविक्रमम् ।वृतं भूतगणैर्घोरैः क्रव्यादैश्च समन्ततः ।यथा धनं लिप्समानैर्भृत्यैर्नृपतिसत्तमम् ॥ ७ ॥

Segmented

रेणु-ध्वस्तम् दीर्घ-भुजम् मातङ्ग-सम-विक्रमम् वृतम् भूत-गणैः घोरैः क्रव्यादैः च समन्ततः यथा धनम् लिप्समानैः भृत्यैः नृपति-सत्तमम्

Analysis

Word Lemma Parse
रेणु रेणु pos=n,comp=y
ध्वस्तम् ध्वंस् pos=va,g=m,c=2,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
मातङ्ग मातंग pos=n,comp=y
सम सम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
भूत भूत pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
क्रव्यादैः क्रव्याद pos=n,g=m,c=3,n=p
pos=i
समन्ततः समन्ततः pos=i
यथा यथा pos=i
धनम् धन pos=n,g=n,c=2,n=s
लिप्समानैः लिप्स् pos=va,g=m,c=3,n=p,f=part
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
नृपति नृपति pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s