Original

महावातसमुत्थेन संशुष्कमिव सागरम् ।पूर्णचन्द्रमिव व्योम्नि तुषारावृतमण्डलम् ॥ ६ ॥

Segmented

महा-वात-समुत्थेन संशुष्कम् इव सागरम् पूर्ण-चन्द्रम् इव व्योम्नि तुषार-आवृत-मण्डलम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
वात वात pos=n,comp=y
समुत्थेन समुत्थ pos=a,g=m,c=3,n=s
संशुष्कम् संशुष्क pos=a,g=m,c=2,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
पूर्ण पूर्ण pos=a,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
तुषार तुषार pos=n,comp=y
आवृत आवृ pos=va,comp=y,f=part
मण्डलम् मण्डल pos=n,g=m,c=2,n=s