Original

विवर्तमानं बहुशो रुधिरौघपरिप्लुतम् ।यदृच्छया निपतितं चक्रमादित्यगोचरम् ॥ ५ ॥

Segmented

विवर्तमानम् बहुशो रुधिर-ओघ-परिप्लुतम् यदृच्छया निपतितम् चक्रम् आदित्य-गोचरम्

Analysis

Word Lemma Parse
विवर्तमानम् विवृत् pos=va,g=m,c=2,n=s,f=part
बहुशो बहुशस् pos=i
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतम् परिप्लु pos=va,g=m,c=2,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
निपतितम् निपत् pos=va,g=n,c=2,n=s,f=part
चक्रम् चक्र pos=n,g=n,c=2,n=s
आदित्य आदित्य pos=n,comp=y
गोचरम् गोचर pos=a,g=n,c=2,n=s