Original

अपक्रम्य तु ते तूर्णं तस्मादायोधनान्नृप ।शोकसंविग्नमनसश्चिन्ताध्यानपराभवन् ॥ ४३ ॥

Segmented

अपक्रम्य तु ते तूर्णम् तस्माद् आयोधनान् नृप शोक-संविग्न-मनसः चिन्ता-ध्यान-परे अभवन्

Analysis

Word Lemma Parse
अपक्रम्य अपक्रम् pos=vi
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
तूर्णम् तूर्णम् pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
आयोधनान् आयोधन pos=n,g=n,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
संविग्न संविज् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
चिन्ता चिन्ता pos=n,comp=y
ध्यान ध्यान pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan