Original

दुर्योधनोऽपि राजेन्द्र शोणितौघपरिप्लुतः ।तां निशां प्रतिपेदेऽथ सर्वभूतभयावहाम् ॥ ४२ ॥

Segmented

दुर्योधनो ऽपि राज-इन्द्र शोणित-ओघ-परिप्लुतः ताम् निशाम् प्रतिपेदे ऽथ सर्व-भूत-भय-आवहाम्

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
निशाम् निशा pos=n,g=f,c=2,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s