Original

सोऽभिषिक्तो महाराज परिष्वज्य नृपोत्तमम् ।प्रययौ सिंहनादेन दिशः सर्वा विनादयन् ॥ ४१ ॥

Segmented

सो ऽभिषिक्तो महा-राज परिष्वज्य नृप-उत्तमम् प्रययौ सिंहनादेन दिशः सर्वा विनादयन्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिषिक्तो अभिषिच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परिष्वज्य परिष्वज् pos=vi
नृप नृप pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
विनादयन् विनादय् pos=va,g=m,c=1,n=s,f=part