Original

राज्ञस्तु वचनं श्रुत्वा कृपः शारद्वतस्ततः ।द्रौणिं राज्ञो नियोगेन सेनापत्येऽभ्यषेचयत् ॥ ४० ॥

Segmented

राज्ञस् तु वचनम् श्रुत्वा कृपः शारद्वतस् ततः द्रौणिम् राज्ञो नियोगेन सेनापत्ये ऽभ्यषेचयत्

Analysis

Word Lemma Parse
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतस् शारद्वत pos=n,g=m,c=1,n=s
ततः ततस् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
नियोगेन नियोग pos=n,g=m,c=3,n=s
सेनापत्ये सेनापत्य pos=n,g=n,c=7,n=s
ऽभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan