Original

भूमौ विवेष्टमानं तं रुधिरेण समुक्षितम् ।महागजमिवारण्ये व्याधेन विनिपातितम् ॥ ४ ॥

Segmented

भूमौ विवेष्टमानम् तम् रुधिरेण समुक्षितम् महा-गजम् इव अरण्ये व्याधेन विनिपातितम्

Analysis

Word Lemma Parse
भूमौ भूमि pos=n,g=f,c=7,n=s
विवेष्टमानम् विवेष्ट् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
व्याधेन व्याध pos=n,g=m,c=3,n=s
विनिपातितम् विनिपातय् pos=va,g=m,c=2,n=s,f=part