Original

राज्ञो नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः ।वर्तता क्षत्रधर्मेण ह्येवं धर्मविदो विदुः ॥ ३९ ॥

Segmented

राज्ञो नियोगाद् योद्धव्यम् ब्राह्मणेन विशेषतः वर्तता क्षत्र-धर्मेण ह्य् एवम् धर्म-विदः विदुः

Analysis

Word Lemma Parse
राज्ञो राजन् pos=n,g=m,c=6,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
विशेषतः विशेषतः pos=i
वर्तता वृत् pos=va,g=m,c=3,n=s,f=part
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
ह्य् हि pos=i
एवम् एवम् pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit