Original

तमब्रवीन्महाराज पुत्रस्तव विशां पते ।ममाज्ञया द्विजश्रेष्ठ द्रोणपुत्रोऽभिषिच्यताम् ।सेनापत्येन भद्रं ते मम चेदिच्छसि प्रियम् ॥ ३८ ॥

Segmented

तम् अब्रवीन् महा-राज पुत्रस् तव विशाम् पते मे आज्ञया द्विजश्रेष्ठ द्रोणपुत्रो ऽभिषिच्यताम् सेनापत्येन भद्रम् ते मम चेद् इच्छसि प्रियम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
ऽभिषिच्यताम् अभिषिच् pos=v,p=3,n=s,l=lot
सेनापत्येन सेनापत्य pos=n,g=n,c=3,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
मम मद् pos=n,g=,c=6,n=s
चेद् चेद् pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s